अपि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिचित्यात् / अपिचित्याद्
अपिचित्यास्ताम्
अपिचित्यासुः
मध्यम
अपिचित्याः
अपिचित्यास्तम्
अपिचित्यास्त
उत्तम
अपिचित्यासम्
अपिचित्यास्व
अपिचित्यास्म