अपि + गद् धातुरूपाणि

गदँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदति
अपिगदतः
अपिगदन्ति
मध्यम
अपिगदसि
अपिगदथः
अपिगदथ
उत्तम
अपिगदामि
अपिगदावः
अपिगदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिजगाद
अपिजगदतुः
अपिजगदुः
मध्यम
अपिजगदिथ
अपिजगदथुः
अपिजगद
उत्तम
अपिजगद / अपिजगाद
अपिजगदिव
अपिजगदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदिता
अपिगदितारौ
अपिगदितारः
मध्यम
अपिगदितासि
अपिगदितास्थः
अपिगदितास्थ
उत्तम
अपिगदितास्मि
अपिगदितास्वः
अपिगदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदिष्यति
अपिगदिष्यतः
अपिगदिष्यन्ति
मध्यम
अपिगदिष्यसि
अपिगदिष्यथः
अपिगदिष्यथ
उत्तम
अपिगदिष्यामि
अपिगदिष्यावः
अपिगदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदतात् / अपिगदताद् / अपिगदतु
अपिगदताम्
अपिगदन्तु
मध्यम
अपिगदतात् / अपिगदताद् / अपिगद
अपिगदतम्
अपिगदत
उत्तम
अपिगदानि
अपिगदाव
अपिगदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यगदत् / अप्यगदद्
अप्यगदताम्
अप्यगदन्
मध्यम
अप्यगदः
अप्यगदतम्
अप्यगदत
उत्तम
अप्यगदम्
अप्यगदाव
अप्यगदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदेत् / अपिगदेद्
अपिगदेताम्
अपिगदेयुः
मध्यम
अपिगदेः
अपिगदेतम्
अपिगदेत
उत्तम
अपिगदेयम्
अपिगदेव
अपिगदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगद्यात् / अपिगद्याद्
अपिगद्यास्ताम्
अपिगद्यासुः
मध्यम
अपिगद्याः
अपिगद्यास्तम्
अपिगद्यास्त
उत्तम
अपिगद्यासम्
अपिगद्यास्व
अपिगद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यगादीत् / अप्यगादीद् / अप्यगदीत् / अप्यगदीद्
अप्यगादिष्टाम् / अप्यगदिष्टाम्
अप्यगादिषुः / अप्यगदिषुः
मध्यम
अप्यगादीः / अप्यगदीः
अप्यगादिष्टम् / अप्यगदिष्टम्
अप्यगादिष्ट / अप्यगदिष्ट
उत्तम
अप्यगादिषम् / अप्यगदिषम्
अप्यगादिष्व / अप्यगदिष्व
अप्यगादिष्म / अप्यगदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यगदिष्यत् / अप्यगदिष्यद्
अप्यगदिष्यताम्
अप्यगदिष्यन्
मध्यम
अप्यगदिष्यः
अप्यगदिष्यतम्
अप्यगदिष्यत
उत्तम
अप्यगदिष्यम्
अप्यगदिष्याव
अप्यगदिष्याम