अपि + गण्ड् + णिच् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपिगण्डयतात् / अपिगण्डयताद् / अपिगण्डयतु
अपिगण्डयताम्
अपिगण्डयन्तु
मध्यम
अपिगण्डयतात् / अपिगण्डयताद् / अपिगण्डय
अपिगण्डयतम्
अपिगण्डयत
उत्तम
अपिगण्डयानि
अपिगण्डयाव
अपिगण्डयाम