अपि + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवाते / अप्यूर्दांबभूवाते / अप्यूर्दामासाते
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूविरे / अप्यूर्दांबभूविरे / अप्यूर्दामासिरे
मध्यम
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविषे / अप्यूर्दांबभूविषे / अप्यूर्दामासिषे
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवाथे / अप्यूर्दांबभूवाथे / अप्यूर्दामासाथे
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूविध्वे / अप्यूर्दांबभूविध्वे / अप्यूर्दाम्बभूविढ्वे / अप्यूर्दांबभूविढ्वे / अप्यूर्दामासिध्वे
उत्तम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविवहे / अप्यूर्दांबभूविवहे / अप्यूर्दामासिवहे
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविमहे / अप्यूर्दांबभूविमहे / अप्यूर्दामासिमहे