अपि + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दते
अप्यूर्देते
अप्यूर्दन्ते
मध्यम
अप्यूर्दसे
अप्यूर्देथे
अप्यूर्दध्वे
उत्तम
अप्यूर्दे
अप्यूर्दावहे
अप्यूर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवतुः / अप्यूर्दांबभूवतुः / अप्यूर्दामासतुः
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूवुः / अप्यूर्दांबभूवुः / अप्यूर्दामासुः
मध्यम
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविथ / अप्यूर्दांबभूविथ / अप्यूर्दामासिथ
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवथुः / अप्यूर्दांबभूवथुः / अप्यूर्दामासथुः
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
उत्तम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविव / अप्यूर्दांबभूविव / अप्यूर्दामासिव
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविम / अप्यूर्दांबभूविम / अप्यूर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दिता
अप्यूर्दितारौ
अप्यूर्दितारः
मध्यम
अप्यूर्दितासे
अप्यूर्दितासाथे
अप्यूर्दिताध्वे
उत्तम
अप्यूर्दिताहे
अप्यूर्दितास्वहे
अप्यूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दिष्यते
अप्यूर्दिष्येते
अप्यूर्दिष्यन्ते
मध्यम
अप्यूर्दिष्यसे
अप्यूर्दिष्येथे
अप्यूर्दिष्यध्वे
उत्तम
अप्यूर्दिष्ये
अप्यूर्दिष्यावहे
अप्यूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दताम्
अप्यूर्देताम्
अप्यूर्दन्ताम्
मध्यम
अप्यूर्दस्व
अप्यूर्देथाम्
अप्यूर्दध्वम्
उत्तम
अप्यूर्दै
अप्यूर्दावहै
अप्यूर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यौर्दत
अप्यौर्देताम्
अप्यौर्दन्त
मध्यम
अप्यौर्दथाः
अप्यौर्देथाम्
अप्यौर्दध्वम्
उत्तम
अप्यौर्दे
अप्यौर्दावहि
अप्यौर्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्देत
अप्यूर्देयाताम्
अप्यूर्देरन्
मध्यम
अप्यूर्देथाः
अप्यूर्देयाथाम्
अप्यूर्देध्वम्
उत्तम
अप्यूर्देय
अप्यूर्देवहि
अप्यूर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दिषीष्ट
अप्यूर्दिषीयास्ताम्
अप्यूर्दिषीरन्
मध्यम
अप्यूर्दिषीष्ठाः
अप्यूर्दिषीयास्थाम्
अप्यूर्दिषीध्वम्
उत्तम
अप्यूर्दिषीय
अप्यूर्दिषीवहि
अप्यूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यौर्दिष्ट
अप्यौर्दिषाताम्
अप्यौर्दिषत
मध्यम
अप्यौर्दिष्ठाः
अप्यौर्दिषाथाम्
अप्यौर्दिढ्वम्
उत्तम
अप्यौर्दिषि
अप्यौर्दिष्वहि
अप्यौर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यौर्दिष्यत
अप्यौर्दिष्येताम्
अप्यौर्दिष्यन्त
मध्यम
अप्यौर्दिष्यथाः
अप्यौर्दिष्येथाम्
अप्यौर्दिष्यध्वम्
उत्तम
अप्यौर्दिष्ये
अप्यौर्दिष्यावहि
अप्यौर्दिष्यामहि