अपि + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवतुः / अप्यूर्दांबभूवतुः / अप्यूर्दामासतुः
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूवुः / अप्यूर्दांबभूवुः / अप्यूर्दामासुः
मध्यम
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविथ / अप्यूर्दांबभूविथ / अप्यूर्दामासिथ
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवथुः / अप्यूर्दांबभूवथुः / अप्यूर्दामासथुः
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
उत्तम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूव / अप्यूर्दांबभूव / अप्यूर्दामास
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविव / अप्यूर्दांबभूविव / अप्यूर्दामासिव
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविम / अप्यूर्दांबभूविम / अप्यूर्दामासिम