अनु + श्लाघ् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुश्लाघ्येत
अनुश्लाघ्येयाताम्
अनुश्लाघ्येरन्
मध्यम
अनुश्लाघ्येथाः
अनुश्लाघ्येयाथाम्
अनुश्लाघ्येध्वम्
उत्तम
अनुश्लाघ्येय
अनुश्लाघ्येवहि
अनुश्लाघ्येमहि