अनु + श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुश्लाघेत
अनुश्लाघेयाताम्
अनुश्लाघेरन्
मध्यम
अनुश्लाघेथाः
अनुश्लाघेयाथाम्
अनुश्लाघेध्वम्
उत्तम
अनुश्लाघेय
अनुश्लाघेवहि
अनुश्लाघेमहि