अनु + श्लाघ् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

श्लाघृँ कत्थने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुश्लाघिता
अनुश्लाघितारौ
अनुश्लाघितारः
मध्यम
अनुश्लाघितासे
अनुश्लाघितासाथे
अनुश्लाघिताध्वे
उत्तम
अनुश्लाघिताहे
अनुश्लाघितास्वहे
अनुश्लाघितास्महे