अनु + लोक् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोकृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलोकिषीष्ट
अनुलोकिषीयास्ताम्
अनुलोकिषीरन्
मध्यम
अनुलोकिषीष्ठाः
अनुलोकिषीयास्थाम्
अनुलोकिषीध्वम्
उत्तम
अनुलोकिषीय
अनुलोकिषीवहि
अनुलोकिषीमहि