अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलुन्थिता
अनुलुन्थितारौ
अनुलुन्थितारः
मध्यम
अनुलुन्थितासे
अनुलुन्थितासाथे
अनुलुन्थिताध्वे
उत्तम
अनुलुन्थिताहे
अनुलुन्थितास्वहे
अनुलुन्थितास्महे