अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थति
अनुलुन्थतः
अनुलुन्थन्ति
मध्यम
अनुलुन्थसि
अनुलुन्थथः
अनुलुन्थथ
उत्तम
अनुलुन्थामि
अनुलुन्थावः
अनुलुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुलुन्थ
अनुलुलुन्थतुः
अनुलुलुन्थुः
मध्यम
अनुलुलुन्थिथ
अनुलुलुन्थथुः
अनुलुलुन्थ
उत्तम
अनुलुलुन्थ
अनुलुलुन्थिव
अनुलुलुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थिता
अनुलुन्थितारौ
अनुलुन्थितारः
मध्यम
अनुलुन्थितासि
अनुलुन्थितास्थः
अनुलुन्थितास्थ
उत्तम
अनुलुन्थितास्मि
अनुलुन्थितास्वः
अनुलुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थिष्यति
अनुलुन्थिष्यतः
अनुलुन्थिष्यन्ति
मध्यम
अनुलुन्थिष्यसि
अनुलुन्थिष्यथः
अनुलुन्थिष्यथ
उत्तम
अनुलुन्थिष्यामि
अनुलुन्थिष्यावः
अनुलुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थतात् / अनुलुन्थताद् / अनुलुन्थतु
अनुलुन्थताम्
अनुलुन्थन्तु
मध्यम
अनुलुन्थतात् / अनुलुन्थताद् / अनुलुन्थ
अनुलुन्थतम्
अनुलुन्थत
उत्तम
अनुलुन्थानि
अनुलुन्थाव
अनुलुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलुन्थत् / अन्वलुन्थद्
अन्वलुन्थताम्
अन्वलुन्थन्
मध्यम
अन्वलुन्थः
अन्वलुन्थतम्
अन्वलुन्थत
उत्तम
अन्वलुन्थम्
अन्वलुन्थाव
अन्वलुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थेत् / अनुलुन्थेद्
अनुलुन्थेताम्
अनुलुन्थेयुः
मध्यम
अनुलुन्थेः
अनुलुन्थेतम्
अनुलुन्थेत
उत्तम
अनुलुन्थेयम्
अनुलुन्थेव
अनुलुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलुन्थ्यात् / अनुलुन्थ्याद्
अनुलुन्थ्यास्ताम्
अनुलुन्थ्यासुः
मध्यम
अनुलुन्थ्याः
अनुलुन्थ्यास्तम्
अनुलुन्थ्यास्त
उत्तम
अनुलुन्थ्यासम्
अनुलुन्थ्यास्व
अनुलुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलुन्थीत् / अन्वलुन्थीद्
अन्वलुन्थिष्टाम्
अन्वलुन्थिषुः
मध्यम
अन्वलुन्थीः
अन्वलुन्थिष्टम्
अन्वलुन्थिष्ट
उत्तम
अन्वलुन्थिषम्
अन्वलुन्थिष्व
अन्वलुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलुन्थिष्यत् / अन्वलुन्थिष्यद्
अन्वलुन्थिष्यताम्
अन्वलुन्थिष्यन्
मध्यम
अन्वलुन्थिष्यः
अन्वलुन्थिष्यतम्
अन्वलुन्थिष्यत
उत्तम
अन्वलुन्थिष्यम्
अन्वलुन्थिष्याव
अन्वलुन्थिष्याम