अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलुन्थेत् / अनुलुन्थेद्
अनुलुन्थेताम्
अनुलुन्थेयुः
मध्यम
अनुलुन्थेः
अनुलुन्थेतम्
अनुलुन्थेत
उत्तम
अनुलुन्थेयम्
अनुलुन्थेव
अनुलुन्थेम