अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलुन्थिष्यति
अनुलुन्थिष्यतः
अनुलुन्थिष्यन्ति
मध्यम
अनुलुन्थिष्यसि
अनुलुन्थिष्यथः
अनुलुन्थिष्यथ
उत्तम
अनुलुन्थिष्यामि
अनुलुन्थिष्यावः
अनुलुन्थिष्यामः