अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वलुन्थिष्यत् / अन्वलुन्थिष्यद्
अन्वलुन्थिष्यताम्
अन्वलुन्थिष्यन्
मध्यम
अन्वलुन्थिष्यः
अन्वलुन्थिष्यतम्
अन्वलुन्थिष्यत
उत्तम
अन्वलुन्थिष्यम्
अन्वलुन्थिष्याव
अन्वलुन्थिष्याम