अनु + लुन्थ् धातुरूपाणि - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलुलुन्थ
अनुलुलुन्थतुः
अनुलुलुन्थुः
मध्यम
अनुलुलुन्थिथ
अनुलुलुन्थथुः
अनुलुलुन्थ
उत्तम
अनुलुलुन्थ
अनुलुलुन्थिव
अनुलुलुन्थिम