अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिषीष्ट
अनुलिङ्खिषीयास्ताम्
अनुलिङ्खिषीरन्
मध्यम
अनुलिङ्खिषीष्ठाः
अनुलिङ्खिषीयास्थाम्
अनुलिङ्खिषीध्वम्
उत्तम
अनुलिङ्खिषीय
अनुलिङ्खिषीवहि
अनुलिङ्खिषीमहि