अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खति
अनुलिङ्खतः
अनुलिङ्खन्ति
मध्यम
अनुलिङ्खसि
अनुलिङ्खथः
अनुलिङ्खथ
उत्तम
अनुलिङ्खामि
अनुलिङ्खावः
अनुलिङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिलिङ्ख
अनुलिलिङ्खतुः
अनुलिलिङ्खुः
मध्यम
अनुलिलिङ्खिथ
अनुलिलिङ्खथुः
अनुलिलिङ्ख
उत्तम
अनुलिलिङ्ख
अनुलिलिङ्खिव
अनुलिलिङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिता
अनुलिङ्खितारौ
अनुलिङ्खितारः
मध्यम
अनुलिङ्खितासि
अनुलिङ्खितास्थः
अनुलिङ्खितास्थ
उत्तम
अनुलिङ्खितास्मि
अनुलिङ्खितास्वः
अनुलिङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिष्यति
अनुलिङ्खिष्यतः
अनुलिङ्खिष्यन्ति
मध्यम
अनुलिङ्खिष्यसि
अनुलिङ्खिष्यथः
अनुलिङ्खिष्यथ
उत्तम
अनुलिङ्खिष्यामि
अनुलिङ्खिष्यावः
अनुलिङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खतात् / अनुलिङ्खताद् / अनुलिङ्खतु
अनुलिङ्खताम्
अनुलिङ्खन्तु
मध्यम
अनुलिङ्खतात् / अनुलिङ्खताद् / अनुलिङ्ख
अनुलिङ्खतम्
अनुलिङ्खत
उत्तम
अनुलिङ्खानि
अनुलिङ्खाव
अनुलिङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलिङ्खत् / अन्वलिङ्खद्
अन्वलिङ्खताम्
अन्वलिङ्खन्
मध्यम
अन्वलिङ्खः
अन्वलिङ्खतम्
अन्वलिङ्खत
उत्तम
अन्वलिङ्खम्
अन्वलिङ्खाव
अन्वलिङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्खेत् / अनुलिङ्खेद्
अनुलिङ्खेताम्
अनुलिङ्खेयुः
मध्यम
अनुलिङ्खेः
अनुलिङ्खेतम्
अनुलिङ्खेत
उत्तम
अनुलिङ्खेयम्
अनुलिङ्खेव
अनुलिङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुलिङ्ख्यात् / अनुलिङ्ख्याद्
अनुलिङ्ख्यास्ताम्
अनुलिङ्ख्यासुः
मध्यम
अनुलिङ्ख्याः
अनुलिङ्ख्यास्तम्
अनुलिङ्ख्यास्त
उत्तम
अनुलिङ्ख्यासम्
अनुलिङ्ख्यास्व
अनुलिङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलिङ्खीत् / अन्वलिङ्खीद्
अन्वलिङ्खिष्टाम्
अन्वलिङ्खिषुः
मध्यम
अन्वलिङ्खीः
अन्वलिङ्खिष्टम्
अन्वलिङ्खिष्ट
उत्तम
अन्वलिङ्खिषम्
अन्वलिङ्खिष्व
अन्वलिङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वलिङ्खिष्यत् / अन्वलिङ्खिष्यद्
अन्वलिङ्खिष्यताम्
अन्वलिङ्खिष्यन्
मध्यम
अन्वलिङ्खिष्यः
अन्वलिङ्खिष्यतम्
अन्वलिङ्खिष्यत
उत्तम
अन्वलिङ्खिष्यम्
अन्वलिङ्खिष्याव
अन्वलिङ्खिष्याम