अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलिङ्खेत् / अनुलिङ्खेद्
अनुलिङ्खेताम्
अनुलिङ्खेयुः
मध्यम
अनुलिङ्खेः
अनुलिङ्खेतम्
अनुलिङ्खेत
उत्तम
अनुलिङ्खेयम्
अनुलिङ्खेव
अनुलिङ्खेम