अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलिङ्खिता
अनुलिङ्खितारौ
अनुलिङ्खितारः
मध्यम
अनुलिङ्खितासि
अनुलिङ्खितास्थः
अनुलिङ्खितास्थ
उत्तम
अनुलिङ्खितास्मि
अनुलिङ्खितास्वः
अनुलिङ्खितास्मः