अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वलिङ्खीत् / अन्वलिङ्खीद्
अन्वलिङ्खिष्टाम्
अन्वलिङ्खिषुः
मध्यम
अन्वलिङ्खीः
अन्वलिङ्खिष्टम्
अन्वलिङ्खिष्ट
उत्तम
अन्वलिङ्खिषम्
अन्वलिङ्खिष्व
अन्वलिङ्खिष्म