अनु + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलिङ्ख्यात् / अनुलिङ्ख्याद्
अनुलिङ्ख्यास्ताम्
अनुलिङ्ख्यासुः
मध्यम
अनुलिङ्ख्याः
अनुलिङ्ख्यास्तम्
अनुलिङ्ख्यास्त
उत्तम
अनुलिङ्ख्यासम्
अनुलिङ्ख्यास्व
अनुलिङ्ख्यास्म