अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलङ्घ्येत
अनुलङ्घ्येयाताम्
अनुलङ्घ्येरन्
मध्यम
अनुलङ्घ्येथाः
अनुलङ्घ्येयाथाम्
अनुलङ्घ्येध्वम्
उत्तम
अनुलङ्घ्येय
अनुलङ्घ्येवहि
अनुलङ्घ्येमहि