अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलङ्घिषीष्ट
अनुलङ्घिषीयास्ताम्
अनुलङ्घिषीरन्
मध्यम
अनुलङ्घिषीष्ठाः
अनुलङ्घिषीयास्थाम्
अनुलङ्घिषीध्वम्
उत्तम
अनुलङ्घिषीय
अनुलङ्घिषीवहि
अनुलङ्घिषीमहि