अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलङ्घेत् / अनुलङ्घेद्
अनुलङ्घेताम्
अनुलङ्घेयुः
मध्यम
अनुलङ्घेः
अनुलङ्घेतम्
अनुलङ्घेत
उत्तम
अनुलङ्घेयम्
अनुलङ्घेव
अनुलङ्घेम