अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलङ्घतात् / अनुलङ्घताद् / अनुलङ्घतु
अनुलङ्घताम्
अनुलङ्घन्तु
मध्यम
अनुलङ्घतात् / अनुलङ्घताद् / अनुलङ्घ
अनुलङ्घतम्
अनुलङ्घत
उत्तम
अनुलङ्घानि
अनुलङ्घाव
अनुलङ्घाम