अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वलङ्घिष्यत् / अन्वलङ्घिष्यद्
अन्वलङ्घिष्यताम्
अन्वलङ्घिष्यन्
मध्यम
अन्वलङ्घिष्यः
अन्वलङ्घिष्यतम्
अन्वलङ्घिष्यत
उत्तम
अन्वलङ्घिष्यम्
अन्वलङ्घिष्याव
अन्वलङ्घिष्याम