अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलङ्घिता
अनुलङ्घितारौ
अनुलङ्घितारः
मध्यम
अनुलङ्घितासि
अनुलङ्घितास्थः
अनुलङ्घितास्थ
उत्तम
अनुलङ्घितास्मि
अनुलङ्घितास्वः
अनुलङ्घितास्मः