अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वलङ्घीत् / अन्वलङ्घीद्
अन्वलङ्घिष्टाम्
अन्वलङ्घिषुः
मध्यम
अन्वलङ्घीः
अन्वलङ्घिष्टम्
अन्वलङ्घिष्ट
उत्तम
अन्वलङ्घिषम्
अन्वलङ्घिष्व
अन्वलङ्घिष्म