अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुललङ्घ
अनुललङ्घतुः
अनुललङ्घुः
मध्यम
अनुललङ्घिथ
अनुललङ्घथुः
अनुललङ्घ
उत्तम
अनुललङ्घ
अनुललङ्घिव
अनुललङ्घिम