अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुलङ्घ्यात् / अनुलङ्घ्याद्
अनुलङ्घ्यास्ताम्
अनुलङ्घ्यासुः
मध्यम
अनुलङ्घ्याः
अनुलङ्घ्यास्तम्
अनुलङ्घ्यास्त
उत्तम
अनुलङ्घ्यासम्
अनुलङ्घ्यास्व
अनुलङ्घ्यास्म