अनु + युङ्ग् धातुरूपाणि - युगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गति
अनुयुङ्गतः
अनुयुङ्गन्ति
मध्यम
अनुयुङ्गसि
अनुयुङ्गथः
अनुयुङ्गथ
उत्तम
अनुयुङ्गामि
अनुयुङ्गावः
अनुयुङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुयुङ्ग
अनुयुयुङ्गतुः
अनुयुयुङ्गुः
मध्यम
अनुयुयुङ्गिथ
अनुयुयुङ्गथुः
अनुयुयुङ्ग
उत्तम
अनुयुयुङ्ग
अनुयुयुङ्गिव
अनुयुयुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गिता
अनुयुङ्गितारौ
अनुयुङ्गितारः
मध्यम
अनुयुङ्गितासि
अनुयुङ्गितास्थः
अनुयुङ्गितास्थ
उत्तम
अनुयुङ्गितास्मि
अनुयुङ्गितास्वः
अनुयुङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गिष्यति
अनुयुङ्गिष्यतः
अनुयुङ्गिष्यन्ति
मध्यम
अनुयुङ्गिष्यसि
अनुयुङ्गिष्यथः
अनुयुङ्गिष्यथ
उत्तम
अनुयुङ्गिष्यामि
अनुयुङ्गिष्यावः
अनुयुङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गतात् / अनुयुङ्गताद् / अनुयुङ्गतु
अनुयुङ्गताम्
अनुयुङ्गन्तु
मध्यम
अनुयुङ्गतात् / अनुयुङ्गताद् / अनुयुङ्ग
अनुयुङ्गतम्
अनुयुङ्गत
उत्तम
अनुयुङ्गानि
अनुयुङ्गाव
अनुयुङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुङ्गत् / अन्वयुङ्गद्
अन्वयुङ्गताम्
अन्वयुङ्गन्
मध्यम
अन्वयुङ्गः
अन्वयुङ्गतम्
अन्वयुङ्गत
उत्तम
अन्वयुङ्गम्
अन्वयुङ्गाव
अन्वयुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्गेत् / अनुयुङ्गेद्
अनुयुङ्गेताम्
अनुयुङ्गेयुः
मध्यम
अनुयुङ्गेः
अनुयुङ्गेतम्
अनुयुङ्गेत
उत्तम
अनुयुङ्गेयम्
अनुयुङ्गेव
अनुयुङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयुङ्ग्यात् / अनुयुङ्ग्याद्
अनुयुङ्ग्यास्ताम्
अनुयुङ्ग्यासुः
मध्यम
अनुयुङ्ग्याः
अनुयुङ्ग्यास्तम्
अनुयुङ्ग्यास्त
उत्तम
अनुयुङ्ग्यासम्
अनुयुङ्ग्यास्व
अनुयुङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुङ्गीत् / अन्वयुङ्गीद्
अन्वयुङ्गिष्टाम्
अन्वयुङ्गिषुः
मध्यम
अन्वयुङ्गीः
अन्वयुङ्गिष्टम्
अन्वयुङ्गिष्ट
उत्तम
अन्वयुङ्गिषम्
अन्वयुङ्गिष्व
अन्वयुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयुङ्गिष्यत् / अन्वयुङ्गिष्यद्
अन्वयुङ्गिष्यताम्
अन्वयुङ्गिष्यन्
मध्यम
अन्वयुङ्गिष्यः
अन्वयुङ्गिष्यतम्
अन्वयुङ्गिष्यत
उत्तम
अन्वयुङ्गिष्यम्
अन्वयुङ्गिष्याव
अन्वयुङ्गिष्याम