अनु + यत् धातुरूपाणि

यतीँ प्रयत्ने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतते
अनुयतेते
अनुयतन्ते
मध्यम
अनुयतसे
अनुयतेथे
अनुयतध्वे
उत्तम
अनुयते
अनुयतावहे
अनुयतामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयेते
अनुयेताते
अनुयेतिरे
मध्यम
अनुयेतिषे
अनुयेताथे
अनुयेतिध्वे
उत्तम
अनुयेते
अनुयेतिवहे
अनुयेतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतिता
अनुयतितारौ
अनुयतितारः
मध्यम
अनुयतितासे
अनुयतितासाथे
अनुयतिताध्वे
उत्तम
अनुयतिताहे
अनुयतितास्वहे
अनुयतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतिष्यते
अनुयतिष्येते
अनुयतिष्यन्ते
मध्यम
अनुयतिष्यसे
अनुयतिष्येथे
अनुयतिष्यध्वे
उत्तम
अनुयतिष्ये
अनुयतिष्यावहे
अनुयतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतताम्
अनुयतेताम्
अनुयतन्ताम्
मध्यम
अनुयतस्व
अनुयतेथाम्
अनुयतध्वम्
उत्तम
अनुयतै
अनुयतावहै
अनुयतामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयतत
अन्वयतेताम्
अन्वयतन्त
मध्यम
अन्वयतथाः
अन्वयतेथाम्
अन्वयतध्वम्
उत्तम
अन्वयते
अन्वयतावहि
अन्वयतामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतेत
अनुयतेयाताम्
अनुयतेरन्
मध्यम
अनुयतेथाः
अनुयतेयाथाम्
अनुयतेध्वम्
उत्तम
अनुयतेय
अनुयतेवहि
अनुयतेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुयतिषीष्ट
अनुयतिषीयास्ताम्
अनुयतिषीरन्
मध्यम
अनुयतिषीष्ठाः
अनुयतिषीयास्थाम्
अनुयतिषीध्वम्
उत्तम
अनुयतिषीय
अनुयतिषीवहि
अनुयतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयतिष्ट
अन्वयतिषाताम्
अन्वयतिषत
मध्यम
अन्वयतिष्ठाः
अन्वयतिषाथाम्
अन्वयतिढ्वम्
उत्तम
अन्वयतिषि
अन्वयतिष्वहि
अन्वयतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वयतिष्यत
अन्वयतिष्येताम्
अन्वयतिष्यन्त
मध्यम
अन्वयतिष्यथाः
अन्वयतिष्येथाम्
अन्वयतिष्यध्वम्
उत्तम
अन्वयतिष्ये
अन्वयतिष्यावहि
अन्वयतिष्यामहि