अनु + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाधते
अनुनाधेते
अनुनाधन्ते
मध्यम
अनुनाधसे
अनुनाधेथे
अनुनाधध्वे
उत्तम
अनुनाधे
अनुनाधावहे
अनुनाधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुननाधे
अनुननाधाते
अनुननाधिरे
मध्यम
अनुननाधिषे
अनुननाधाथे
अनुननाधिध्वे
उत्तम
अनुननाधे
अनुननाधिवहे
अनुननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाधिता
अनुनाधितारौ
अनुनाधितारः
मध्यम
अनुनाधितासे
अनुनाधितासाथे
अनुनाधिताध्वे
उत्तम
अनुनाधिताहे
अनुनाधितास्वहे
अनुनाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाधिष्यते
अनुनाधिष्येते
अनुनाधिष्यन्ते
मध्यम
अनुनाधिष्यसे
अनुनाधिष्येथे
अनुनाधिष्यध्वे
उत्तम
अनुनाधिष्ये
अनुनाधिष्यावहे
अनुनाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाधताम्
अनुनाधेताम्
अनुनाधन्ताम्
मध्यम
अनुनाधस्व
अनुनाधेथाम्
अनुनाधध्वम्
उत्तम
अनुनाधै
अनुनाधावहै
अनुनाधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाधत
अन्वनाधेताम्
अन्वनाधन्त
मध्यम
अन्वनाधथाः
अन्वनाधेथाम्
अन्वनाधध्वम्
उत्तम
अन्वनाधे
अन्वनाधावहि
अन्वनाधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाधेत
अनुनाधेयाताम्
अनुनाधेरन्
मध्यम
अनुनाधेथाः
अनुनाधेयाथाम्
अनुनाधेध्वम्
उत्तम
अनुनाधेय
अनुनाधेवहि
अनुनाधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनाधिषीष्ट
अनुनाधिषीयास्ताम्
अनुनाधिषीरन्
मध्यम
अनुनाधिषीष्ठाः
अनुनाधिषीयास्थाम्
अनुनाधिषीध्वम्
उत्तम
अनुनाधिषीय
अनुनाधिषीवहि
अनुनाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाधिष्ट
अन्वनाधिषाताम्
अन्वनाधिषत
मध्यम
अन्वनाधिष्ठाः
अन्वनाधिषाथाम्
अन्वनाधिढ्वम्
उत्तम
अन्वनाधिषि
अन्वनाधिष्वहि
अन्वनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाधिष्यत
अन्वनाधिष्येताम्
अन्वनाधिष्यन्त
मध्यम
अन्वनाधिष्यथाः
अन्वनाधिष्येथाम्
अन्वनाधिष्यध्वम्
उत्तम
अन्वनाधिष्ये
अन्वनाधिष्यावहि
अन्वनाधिष्यामहि