अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखति
अनुनखतः
अनुनखन्ति
मध्यम
अनुनखसि
अनुनखथः
अनुनखथ
उत्तम
अनुनखामि
अनुनखावः
अनुनखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुननाख
अनुनेखतुः
अनुनेखुः
मध्यम
अनुनेखिथ
अनुनेखथुः
अनुनेख
उत्तम
अनुननख / अनुननाख
अनुनेखिव
अनुनेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखिता
अनुनखितारौ
अनुनखितारः
मध्यम
अनुनखितासि
अनुनखितास्थः
अनुनखितास्थ
उत्तम
अनुनखितास्मि
अनुनखितास्वः
अनुनखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखिष्यति
अनुनखिष्यतः
अनुनखिष्यन्ति
मध्यम
अनुनखिष्यसि
अनुनखिष्यथः
अनुनखिष्यथ
उत्तम
अनुनखिष्यामि
अनुनखिष्यावः
अनुनखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखतात् / अनुनखताद् / अनुनखतु
अनुनखताम्
अनुनखन्तु
मध्यम
अनुनखतात् / अनुनखताद् / अनुनख
अनुनखतम्
अनुनखत
उत्तम
अनुनखानि
अनुनखाव
अनुनखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनखत् / अन्वनखद्
अन्वनखताम्
अन्वनखन्
मध्यम
अन्वनखः
अन्वनखतम्
अन्वनखत
उत्तम
अन्वनखम्
अन्वनखाव
अन्वनखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनखेत् / अनुनखेद्
अनुनखेताम्
अनुनखेयुः
मध्यम
अनुनखेः
अनुनखेतम्
अनुनखेत
उत्तम
अनुनखेयम्
अनुनखेव
अनुनखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुनख्यात् / अनुनख्याद्
अनुनख्यास्ताम्
अनुनख्यासुः
मध्यम
अनुनख्याः
अनुनख्यास्तम्
अनुनख्यास्त
उत्तम
अनुनख्यासम्
अनुनख्यास्व
अनुनख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनाखीत् / अन्वनाखीद् / अन्वनखीत् / अन्वनखीद्
अन्वनाखिष्टाम् / अन्वनखिष्टाम्
अन्वनाखिषुः / अन्वनखिषुः
मध्यम
अन्वनाखीः / अन्वनखीः
अन्वनाखिष्टम् / अन्वनखिष्टम्
अन्वनाखिष्ट / अन्वनखिष्ट
उत्तम
अन्वनाखिषम् / अन्वनखिषम्
अन्वनाखिष्व / अन्वनखिष्व
अन्वनाखिष्म / अन्वनखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वनखिष्यत् / अन्वनखिष्यद्
अन्वनखिष्यताम्
अन्वनखिष्यन्
मध्यम
अन्वनखिष्यः
अन्वनखिष्यतम्
अन्वनखिष्यत
उत्तम
अन्वनखिष्यम्
अन्वनखिष्याव
अन्वनखिष्याम