अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनखेत् / अनुनखेद्
अनुनखेताम्
अनुनखेयुः
मध्यम
अनुनखेः
अनुनखेतम्
अनुनखेत
उत्तम
अनुनखेयम्
अनुनखेव
अनुनखेम