अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वनखिष्यत् / अन्वनखिष्यद्
अन्वनखिष्यताम्
अन्वनखिष्यन्
मध्यम
अन्वनखिष्यः
अन्वनखिष्यतम्
अन्वनखिष्यत
उत्तम
अन्वनखिष्यम्
अन्वनखिष्याव
अन्वनखिष्याम