अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुनखिता
अनुनखितारौ
अनुनखितारः
मध्यम
अनुनखितासि
अनुनखितास्थः
अनुनखितास्थ
उत्तम
अनुनखितास्मि
अनुनखितास्वः
अनुनखितास्मः