अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वनाखीत् / अन्वनाखीद् / अन्वनखीत् / अन्वनखीद्
अन्वनाखिष्टाम् / अन्वनखिष्टाम्
अन्वनाखिषुः / अन्वनखिषुः
मध्यम
अन्वनाखीः / अन्वनखीः
अन्वनाखिष्टम् / अन्वनखिष्टम्
अन्वनाखिष्ट / अन्वनखिष्ट
उत्तम
अन्वनाखिषम् / अन्वनखिषम्
अन्वनाखिष्व / अन्वनखिष्व
अन्वनाखिष्म / अन्वनखिष्म