अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघति
अनुघघतः
अनुघघन्ति
मध्यम
अनुघघसि
अनुघघथः
अनुघघथ
उत्तम
अनुघघामि
अनुघघावः
अनुघघामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुजघाघ
अनुजघघतुः
अनुजघघुः
मध्यम
अनुजघघिथ
अनुजघघथुः
अनुजघघ
उत्तम
अनुजघघ / अनुजघाघ
अनुजघघिव
अनुजघघिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघिता
अनुघघितारौ
अनुघघितारः
मध्यम
अनुघघितासि
अनुघघितास्थः
अनुघघितास्थ
उत्तम
अनुघघितास्मि
अनुघघितास्वः
अनुघघितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघिष्यति
अनुघघिष्यतः
अनुघघिष्यन्ति
मध्यम
अनुघघिष्यसि
अनुघघिष्यथः
अनुघघिष्यथ
उत्तम
अनुघघिष्यामि
अनुघघिष्यावः
अनुघघिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघतात् / अनुघघताद् / अनुघघतु
अनुघघताम्
अनुघघन्तु
मध्यम
अनुघघतात् / अनुघघताद् / अनुघघ
अनुघघतम्
अनुघघत
उत्तम
अनुघघानि
अनुघघाव
अनुघघाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वघघत् / अन्वघघद्
अन्वघघताम्
अन्वघघन्
मध्यम
अन्वघघः
अन्वघघतम्
अन्वघघत
उत्तम
अन्वघघम्
अन्वघघाव
अन्वघघाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघेत् / अनुघघेद्
अनुघघेताम्
अनुघघेयुः
मध्यम
अनुघघेः
अनुघघेतम्
अनुघघेत
उत्तम
अनुघघेयम्
अनुघघेव
अनुघघेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुघघ्यात् / अनुघघ्याद्
अनुघघ्यास्ताम्
अनुघघ्यासुः
मध्यम
अनुघघ्याः
अनुघघ्यास्तम्
अनुघघ्यास्त
उत्तम
अनुघघ्यासम्
अनुघघ्यास्व
अनुघघ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वघाघीत् / अन्वघाघीद् / अन्वघघीत् / अन्वघघीद्
अन्वघाघिष्टाम् / अन्वघघिष्टाम्
अन्वघाघिषुः / अन्वघघिषुः
मध्यम
अन्वघाघीः / अन्वघघीः
अन्वघाघिष्टम् / अन्वघघिष्टम्
अन्वघाघिष्ट / अन्वघघिष्ट
उत्तम
अन्वघाघिषम् / अन्वघघिषम्
अन्वघाघिष्व / अन्वघघिष्व
अन्वघाघिष्म / अन्वघघिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वघघिष्यत् / अन्वघघिष्यद्
अन्वघघिष्यताम्
अन्वघघिष्यन्
मध्यम
अन्वघघिष्यः
अन्वघघिष्यतम्
अन्वघघिष्यत
उत्तम
अन्वघघिष्यम्
अन्वघघिष्याव
अन्वघघिष्याम