अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुघघेत् / अनुघघेद्
अनुघघेताम्
अनुघघेयुः
मध्यम
अनुघघेः
अनुघघेतम्
अनुघघेत
उत्तम
अनुघघेयम्
अनुघघेव
अनुघघेम