अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वघाघीत् / अन्वघाघीद् / अन्वघघीत् / अन्वघघीद्
अन्वघाघिष्टाम् / अन्वघघिष्टाम्
अन्वघाघिषुः / अन्वघघिषुः
मध्यम
अन्वघाघीः / अन्वघघीः
अन्वघाघिष्टम् / अन्वघघिष्टम्
अन्वघाघिष्ट / अन्वघघिष्ट
उत्तम
अन्वघाघिषम् / अन्वघघिषम्
अन्वघाघिष्व / अन्वघघिष्व
अन्वघाघिष्म / अन्वघघिष्म