अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुजघाघ
अनुजघघतुः
अनुजघघुः
मध्यम
अनुजघघिथ
अनुजघघथुः
अनुजघघ
उत्तम
अनुजघघ / अनुजघाघ
अनुजघघिव
अनुजघघिम