अनु + गद् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुगद्येत
अनुगद्येयाताम्
अनुगद्येरन्
मध्यम
अनुगद्येथाः
अनुगद्येयाथाम्
अनुगद्येध्वम्
उत्तम
अनुगद्येय
अनुगद्येवहि
अनुगद्येमहि