अनु + गद् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुगदिषीष्ट
अनुगदिषीयास्ताम्
अनुगदिषीरन्
मध्यम
अनुगदिषीष्ठाः
अनुगदिषीयास्थाम्
अनुगदिषीध्वम्
उत्तम
अनुगदिषीय
अनुगदिषीवहि
अनुगदिषीमहि