अनु + गद् धातुरूपाणि

गदँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदति
अनुगदतः
अनुगदन्ति
मध्यम
अनुगदसि
अनुगदथः
अनुगदथ
उत्तम
अनुगदामि
अनुगदावः
अनुगदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुजगाद
अनुजगदतुः
अनुजगदुः
मध्यम
अनुजगदिथ
अनुजगदथुः
अनुजगद
उत्तम
अनुजगद / अनुजगाद
अनुजगदिव
अनुजगदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदिता
अनुगदितारौ
अनुगदितारः
मध्यम
अनुगदितासि
अनुगदितास्थः
अनुगदितास्थ
उत्तम
अनुगदितास्मि
अनुगदितास्वः
अनुगदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदिष्यति
अनुगदिष्यतः
अनुगदिष्यन्ति
मध्यम
अनुगदिष्यसि
अनुगदिष्यथः
अनुगदिष्यथ
उत्तम
अनुगदिष्यामि
अनुगदिष्यावः
अनुगदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदतात् / अनुगदताद् / अनुगदतु
अनुगदताम्
अनुगदन्तु
मध्यम
अनुगदतात् / अनुगदताद् / अनुगद
अनुगदतम्
अनुगदत
उत्तम
अनुगदानि
अनुगदाव
अनुगदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगदत् / अन्वगदद्
अन्वगदताम्
अन्वगदन्
मध्यम
अन्वगदः
अन्वगदतम्
अन्वगदत
उत्तम
अन्वगदम्
अन्वगदाव
अन्वगदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगदेत् / अनुगदेद्
अनुगदेताम्
अनुगदेयुः
मध्यम
अनुगदेः
अनुगदेतम्
अनुगदेत
उत्तम
अनुगदेयम्
अनुगदेव
अनुगदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनुगद्यात् / अनुगद्याद्
अनुगद्यास्ताम्
अनुगद्यासुः
मध्यम
अनुगद्याः
अनुगद्यास्तम्
अनुगद्यास्त
उत्तम
अनुगद्यासम्
अनुगद्यास्व
अनुगद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगादीत् / अन्वगादीद् / अन्वगदीत् / अन्वगदीद्
अन्वगादिष्टाम् / अन्वगदिष्टाम्
अन्वगादिषुः / अन्वगदिषुः
मध्यम
अन्वगादीः / अन्वगदीः
अन्वगादिष्टम् / अन्वगदिष्टम्
अन्वगादिष्ट / अन्वगदिष्ट
उत्तम
अन्वगादिषम् / अन्वगदिषम्
अन्वगादिष्व / अन्वगदिष्व
अन्वगादिष्म / अन्वगदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्वगदिष्यत् / अन्वगदिष्यद्
अन्वगदिष्यताम्
अन्वगदिष्यन्
मध्यम
अन्वगदिष्यः
अन्वगदिष्यतम्
अन्वगदिष्यत
उत्तम
अन्वगदिष्यम्
अन्वगदिष्याव
अन्वगदिष्याम