अनु + गद् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुगदेत् / अनुगदेद्
अनुगदेताम्
अनुगदेयुः
मध्यम
अनुगदेः
अनुगदेतम्
अनुगदेत
उत्तम
अनुगदेयम्
अनुगदेव
अनुगदेम