अनु + गद् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुगदतात् / अनुगदताद् / अनुगदतु
अनुगदताम्
अनुगदन्तु
मध्यम
अनुगदतात् / अनुगदताद् / अनुगद
अनुगदतम्
अनुगदत
उत्तम
अनुगदानि
अनुगदाव
अनुगदाम