अनु + गद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्वगादीत् / अन्वगादीद् / अन्वगदीत् / अन्वगदीद्
अन्वगादिष्टाम् / अन्वगदिष्टाम्
अन्वगादिषुः / अन्वगदिषुः
मध्यम
अन्वगादीः / अन्वगदीः
अन्वगादिष्टम् / अन्वगदिष्टम्
अन्वगादिष्ट / अन्वगदिष्ट
उत्तम
अन्वगादिषम् / अन्वगदिषम्
अन्वगादिष्व / अन्वगदिष्व
अन्वगादिष्म / अन्वगदिष्म