अनु + गद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

गदँ व्यक्तायां वाचि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनुगद्यात् / अनुगद्याद्
अनुगद्यास्ताम्
अनुगद्यासुः
मध्यम
अनुगद्याः
अनुगद्यास्तम्
अनुगद्यास्त
उत्तम
अनुगद्यासम्
अनुगद्यास्व
अनुगद्यास्म